संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्राथमिक-चिकित्सा — आघातनेन अथवा कस्यचित् व्याधेः प्रकटनेन वैद्यस्य उपचारात् पूर्वं तस्मिन् एव क्षणे क्रियमाणा चिकित्सा।; "रमेशः पीडितस्य पुरुषस्य प्राथमिक-चिकित्सायाः अनन्तरं तं गृहं प्रापयितवान्।" (noun)