संस्कृत — हिन्दी
प्रादुर्भू — लक्षणोत्पत्त्यनुकूलः व्यापारः।; "औष्ण्येन शरीरे घर्मचर्चिकाः प्रादुर्भवन्ति।" (verb)
इन्हें भी देखें :
प्रादुर्भूत;
प्रादुर्भू, अभ्युदि, जन्, आविर्भू, उत्था, उत्पत्, उत्पद्, उद्या, उपजन्, प्रवृत्, प्रसू, व्युत्पद्;
आविर्भू, प्रादुर्भू, उद्भा, उद्भिद्, प्रकाश्, प्रत्यक्षीभू, लज्;
अहङ्कारः, अभिमानः, गर्वः, स्मयः, अवलेपः, दर्पः, अवश्यायः, टङ्कः;
अज, अजन्म, अनन्यभव, अनागत, अयोनि, अजन्मा, अजात, अनुत्पन्न, अनुद्भूत, अप्रादुर्भूत;