संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्राप्ताङ्कः — प्रतियोगितायां कस्य अपि दलस्य क्रीडपटोः उपलब्धेः सूचकः अङ्कः।; "भोः कः प्राप्ताङ्कः अद्य।" (noun)

इन्हें भी देखें : शून्यम्, बिन्दुः; अङ्कः, प्राप्ताङ्कः; अर्जितगुणः, अर्जिताङ्कः, प्राप्ताङ्कः;