संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्रियंवदा — वृत्तविशेषः।; "प्रियंवदायाः प्रत्येकस्मिन् चरणे नगणः मगणः जगणः तथा रगणः भवति।" (noun)

प्रियंवदा — शकुन्तलायाः सखी।; "प्रियंवदायाः वर्णनं धर्मग्रन्थेषु अस्ति।" (noun)

इन्हें भी देखें : शाकम्;