संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्रियालुः — कोलजातीयं ग्रथियुक्तं फलम्।; "तस्मै प्रियालुः अतीव रोचते।" (noun)

प्रियालुः — वृक्षविशेषः यस्य ग्रन्थिसदृशानि फलानि सन्ति।; "तेन प्रियालोः उद्यानं रक्षितम्।" (noun)

इन्हें भी देखें : प्रियालुः, क्षुमानी;