संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्रेततर्पणम् — मरणावधिसपिण्डीकरणपर्यन्तं प्रेतशब्दोल्लेखेन जलदानम्।; "प्रेततर्पणेन मृतकस्य आत्मा तृप्तः भवति।" (noun)