Monier–Williams
प्लवंग — {ṃ-ga} mfn. 'moving by jumps', flickering (said of fire) MBh##m. a monkey ib. Ṛitus##a deer L##Ficus Infectoria L##N. of the 41st (15th) year in a sixty years' cycle of Jupiter Var
इन्हें भी देखें :
प्लवंगम;
मण्डूकः, प्लवः, प्लवगः, प्लवंगमः, प्लवकः, अजम्भः, अजिह्मः, अजिह्वः, अलिमकः, कटुरवः, कोकः, जिह्ममोहनः, तरन्तः, तोयसर्पिका, दर्दरिकः, दर्दुरः, नन्दकः, नन्दनः, निर्जिह्वः, भेकः, मण्डः, मरूकः, महारवः, मुदिरः, मेघनादः, रेकः, लूलुकः, वर्षाभूः, वर्षाहूः, वृष्टिभूः, व्यङ्गः, शल्लः, शालुः, शालूकः, शालूरः, हरिः;