संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

फकारः — वर्णमालायाः द्वाविंशतितमः वर्णः पवर्गस्य द्वितीयं व्यञ्जनञ्च।; "फकारस्य उच्चारणस्थाने औष्ठौ स्तः।" (noun)

इन्हें भी देखें : फकारान्त; पवर्गीय;