संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

फलपाकः — सम्पिष्टान् फलान् शर्करायां पक्त्वा निर्मितं मिष्टान्नम्।; "बालकाः पुरोडाशेन सह फलपाकम् आनन्देन खादन्ति।" (noun)

इन्हें भी देखें : करमर्दः, करमर्दी, कराम्बुकः, कृष्णः, कृष्णपाकः, क्षीरफलः, डिण्डिमः, नलिनदलः, पाककृष्णः, पाकफलः, पाणिमर्दः, फलकृष्णः, फलपाकः, वनामलः, वरालकः, वराम्रः, वारिवरः, वशः, विघ्नः, सुषेणः;