संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

फुत्कृ, पूरय — मुखं व्यादाय तत्स्थस्य मारुतस्य बहिर्निःसारणानुकूलः व्यापारः।; "दाहं शमितुं सा रुजां फुत्करोति।" (verb)