संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

बन्धनम् — हिन्दुविवाहविधिविशेषः, यस्मिन् वरस्य उत्तरीयम् वध्वाः अंशुकेन सह सन्धीयते।; "ब्राह्मणेन वधूवरयोः बन्धनस्य विधिः सम्पन्नतां नीतः।" (noun)

इन्हें भी देखें : निरोधनम्, प्रतिबन्धनम्; राष्ट्रीय-वैमानिकी-तथा-अन्तरिक्ष-प्रबन्धनम्; आसञ्जनम्, संसञ्जनम्, समासञ्जनम्, आश्लेषणम्, संश्लेषणम्, अनुबन्धनम्; आसेधः, बन्धः, बन्धनम्; मत्स्यबन्धनम्, जालकर्म, धीवरकर्म; मत्स्यबन्धनम्; संधिः, ग्रन्थिः, बन्धः, बन्धनम्; कण्डरा, स्नायुः, बन्धनम्;