संस्कृत — हिन्दी
बन्धनम् — हिन्दुविवाहविधिविशेषः, यस्मिन् वरस्य उत्तरीयम् वध्वाः अंशुकेन सह सन्धीयते।; "ब्राह्मणेन वधूवरयोः बन्धनस्य विधिः सम्पन्नतां नीतः।" (noun)
इन्हें भी देखें :
निरोधनम्, प्रतिबन्धनम्;
राष्ट्रीय-वैमानिकी-तथा-अन्तरिक्ष-प्रबन्धनम्;
आसञ्जनम्, संसञ्जनम्, समासञ्जनम्, आश्लेषणम्, संश्लेषणम्, अनुबन्धनम्;
आसेधः, बन्धः, बन्धनम्;
मत्स्यबन्धनम्, जालकर्म, धीवरकर्म;
मत्स्यबन्धनम्;
संधिः, ग्रन्थिः, बन्धः, बन्धनम्;
कण्डरा, स्नायुः, बन्धनम्;