संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

बहिःस्रावि-ग्रन्थिः — सः ग्रन्थिः यस्याः स्रावः विशिष्टाभिः नलिकाभिः कार्यस्थलं प्राप्नोति।; "अग्न्याशयस्य रसः बहिःस्रावि-ग्रन्थेः स्रवति।" (noun)