संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

बहुमूल्यता-उपकारः — तत् अतिरिक्तं धनं यत् बहुमूल्यतायाः कारणात् प्राप्यते।; "केचन कर्मचारयः इदानीम् अपि बहुमूल्यता-उपकारं नैव अप्राप्नुवन्।" (noun)