बहुलः — एका पौराणिका धेनुः ।; "अभिजात-संस्कृत-साहित्ये बहुल इति धेनुः सुविख्याता आसीत्" (noun)
बहुलः — एका नदी ।; "महाभारते बहुल इति नदी उल्लिखिता" (noun)
बहुलः — उत्तान-पाद-पुत्रस्य उत्तमस्य पत्नी ।; "मार्कण्डेय-पुराणे बहुलस्य उल्लेखः प्राप्यते" (noun)
बहुलः — गन्धपुष्पिका-वनस्पतेः एकं नाम ।; "कोशे बहुलः निर्दिष्टः" (noun)
बहुलः — स्कन्दस्य पार्श्वदा-मातृषु एका ।; "महाभारते बहुल इति स्कन्दमाता निर्दिष्टा" (noun)
बहुलः — समुद्रस्य मातुः एकं नाम ।; "हेमचन्द्रस्य परिशिष्टपर्वणि बहुलः समुल्लिखितः आसीत्" (noun)
बहुलः — चन्द्रस्य द्वादशी-कला ।; "कोशेषु बहुलः उल्लिखितः" (noun)
बहुलः — एकः जातिविशेषः ।; "मार्कण्डेय-पुराणे बहुलाः वर्णिताः दृश्यन्ते" (noun)
बहुलः — ताल-जङ्घ-प्रान्तस्य एकः राजा ।; "महाभारते राजा बहुलः वर्णितः प्राप्यते" (noun)
बहुलः — एकम् अग्नेः नाम ।; "कोशेषु बहुलः निर्देशः कृतः विद्यते" (noun)