संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

बाणपुङ्खा — नीलपुष्पिका-वनस्पतेः सजातीया एका वनस्पतिः ।; "कोशेषु बाणपुङ्खा नाम वनस्पतिः प्रदिष्टा वर्तते" (noun)

Monier–Williams

बाणपुङ्खा — {puṅkhā} f. the feathered end of an arrow##N. of a plant resembling the Indigo plant