संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

बिम्बफलम् — लताविशेषात् प्राप्तं फलं यस्य आकारः बीजगर्भसदृशः।; "शीला बिम्बफलस्य शाकं निर्मीयते।" (noun)