संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

बुद्धिविलासिनी — लीलावत्याः एका टीका ।; "प्राचीन-भारतीय-गणितज्ञ-भास्कराचार्य-कृत लीलावती नाम ग्रंथस्य अध्ययनार्थं बुद्धिविलासिनी टीका उपयुक्ता" (noun)

बुद्धिविलासिनी — लीलावत्याः एका टीका ।; "प्राचीन-भारतीय-गणितज्ञ-भास्कराचार्य-कृत लीलावती नाम ग्रंथस्य अध्ययनार्थं बुद्धिविलासिनी टीका उपयुक्ता" (noun)

Monier–Williams

बुद्धिविलासिनी — {vilāsinī} f. N. of on Līlāv