संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

बृहन्मरिचः — एकं हरितवर्णीयं गन्धि फलं यत् भोजने व्यञ्जनरूपेण स्वीक्रियते यत् च भोजनं स्वादयति केप्सिकम इति आङ्ग्लभाषायाम् अस्य अभिधानं वर्तते।; "माता अद्य बृहन्मरिचस्य व्यञ्जनं रन्धयति।" (noun)