संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

ब्रह्मग्रन्थिः — यज्ञोपवीतस्य मुख्या ग्रन्थिः।; "ब्रह्मग्रन्थ्याः अपरा अन्या ग्रन्थिः न भवति।" (noun)

ब्रह्मग्रन्थिः — उपवीतस्य ग्रन्थिः ।; "ब्रह्मग्रन्थेः ब्रह्मग्रन्थेः उल्लेखः गोभिलश्राद्धकल्पे वर्तते" (noun)