संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

ब्रह्मचर्यम् — चतुर्षु आश्रमेषु प्रथमः आश्रमः यस्यिन् इन्द्रियनिग्रहं कृत्वा केवलम् अध्ययनं क्रियते।; "ब्रह्मचर्यस्य पालनार्थे इन्द्रियाणि वशीकर्तव्यानि।" (noun)

इन्हें भी देखें : ब्रह्मचारिणी; भीष्मः, गाङ्गेयः, देवव्रतः; शप्, संशप्, प्रतिज्ञा, बिट्, बिट्;