ब्रह्मोत्तरः — एकं मन्दिरस्य अभयारण्यम् ।; "अभिलेखने ब्रह्मोत्तरस्य उल्लेखः विद्यते" (noun)
ब्रह्मोत्तरः — एकः स्कन्दपुराणस्य अध्यायः ।; "ब्रह्मोत्तर-खण्डः लघु-शिव-पुराणम् इति नाम्ना प्रसिद्धम्" (noun)
ब्रह्मोत्तरः — एकः जातिविशेषः ।; "मार्कण्डेय-पुराणे ब्रह्मोत्तराः समुल्लिखिताः" (noun)
ब्रह्मोत्तरः — एकः अपौरुषेयः चरः ।; "ललित-विस्तरे ब्रह्मोत्तरः वर्णितः" (noun)