भक्तिः — वर्णवृत्तविशेषः।; "भक्तेः प्रत्येकस्मिन् चरणे तगणः यगणः तथा अन्ते द्वौ गुरू भवतः।" (noun)
भक्तिः — पूज्येषु अनुरागः।; "ज्ञानप्राप्त्यर्थं गुरौ भक्तिः स्यात् इति उक्तिः।" (noun)
भक्तिः — ईश्वरं प्रति अनुरागः।; "ईश्वरं प्रति भक्तिः आवश्यकी एव।" (noun)
इन्हें भी देखें :