संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

भक्तिः — वर्णवृत्तविशेषः।; "भक्तेः प्रत्येकस्मिन् चरणे तगणः यगणः तथा अन्ते द्वौ गुरू भवतः।" (noun)

भक्तिः — पूज्येषु अनुरागः।; "ज्ञानप्राप्त्यर्थं गुरौ भक्तिः स्यात् इति उक्तिः।" (noun)

भक्तिः — ईश्वरं प्रति अनुरागः।; "ईश्वरं प्रति भक्तिः आवश्यकी एव।" (noun)

इन्हें भी देखें : मोक्षदायिन्; अभक्तिः; देशभक्तिः, राष्ट्रभक्तिः; वचनम्; अनात्मकदुःखम्; विभक्तिः; पतिव्रतम्, पातिव्रत्यम्, सतित्वम्; करणम्;