संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

भक्ष्यापणः — अपक्वस्य भोजनद्रव्यस्य आपणः।; "तेन भक्ष्यापणात् द्विकिलोग्रामपरिमाणं यावत् शर्करा क्रीता।" (noun)

भक्ष्यापणः — सः आपणः यत्र खाद्यपदार्थाः प्राप्यन्ते।; "तेन भक्ष्यापणात् व्यञ्जनानि क्रीतानि।" (noun)