संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

भग्नपृष्ठ — भग्नः कशेरुकः यस्य सः।; "अनया ओषध्या भग्नपृष्ठस्य मनुष्यस्य हड्डम् सत्वरं संयुनक्ति।" (adjective)

Monier–Williams

भग्नपृष्ठ — {pṛṣṭha} mfn. 'broken-backed', coming before or in front of (?)