संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

भद्रः — बलदेवस्य सहोदरः।; "भद्रस्य वर्णनं पुराणेषु प्राप्यते।" (noun)

भद्रः — दिग्गजविशेषः।; "उत्तरदिशः दिग्गजः भद्रः अस्ति।" (noun)

भद्रः — विष्णोः द्वारपालः।; "भद्रस्य वर्णनं पुराणेषु प्राप्यते।" (noun)

भद्रः — बाणस्य मित्रम् ।; "भद्रस्य उल्लेखः वासवदत्तायां वर्तते" (noun)

भद्रः — उपचारुमतः पुत्रः ।; "भद्रस्य उल्लेखः बौद्धसाहित्ये वर्तते" (noun)

भद्रः — नवबलेषु एकः ।; "भद्रः इति तृतीयः बलः अस्ति" (noun)

भद्रः — कृष्णस्य पुत्रः ।; "भद्रस्य उल्लेखः भागवतपुराणे वर्तते" (noun)

भद्रः — एका जातिः ।; "भद्रस्य उल्लेखः अथर्ववेदपरिशिष्टे वर्तते" (noun)

भद्रः — क्षुपनामविशेषः ।; "नैकेषां क्षुपाणां नाम भद्रः इति वर्तते" (noun)

इन्हें भी देखें : भद्रः, तुषितः; वीरभद्रः; शोणभद्रः, शोणः; मणिभद्रः; पारिभद्रः, निम्बतरुः, मन्दारः; वृषभः, ऋषभः, वृषः, पुङ्गवः, बलीवर्दः, उक्षा, सौरभेयः, गोनाथः, ककुद्मान्, भद्रः, उस्रः; मन्दारः, मन्दारवः, मन्दारुः, मन्दटः, पारिभद्रः; बलदेवः, बलभद्रः, संकर्षणः, हलधरः, बलः, मधुप्रियः, बलरामः, तालाङ्कः, प्रलम्बघ्नः, अच्युताग्रजः, रेवतीरमणः, रामः, कामपालः, हलायुधः, नीलाम्बरः, रौहिणेयः, तालाङ्कः, सुषली, हली, सङ्कर्षणः, सीरपाणिः, कालिन्दीभेदनः, रुक्मिदर्पः, हलभृत्, हालभृत्, सौनन्दी, गुप्तवरः, संवर्तकः, बली, मुसली;