भद्रः — बलदेवस्य सहोदरः।; "भद्रस्य वर्णनं पुराणेषु प्राप्यते।" (noun)
भद्रः — दिग्गजविशेषः।; "उत्तरदिशः दिग्गजः भद्रः अस्ति।" (noun)
भद्रः — विष्णोः द्वारपालः।; "भद्रस्य वर्णनं पुराणेषु प्राप्यते।" (noun)
भद्रः — बाणस्य मित्रम् ।; "भद्रस्य उल्लेखः वासवदत्तायां वर्तते" (noun)
भद्रः — उपचारुमतः पुत्रः ।; "भद्रस्य उल्लेखः बौद्धसाहित्ये वर्तते" (noun)
भद्रः — नवबलेषु एकः ।; "भद्रः इति तृतीयः बलः अस्ति" (noun)
भद्रः — कृष्णस्य पुत्रः ।; "भद्रस्य उल्लेखः भागवतपुराणे वर्तते" (noun)
भद्रः — एका जातिः ।; "भद्रस्य उल्लेखः अथर्ववेदपरिशिष्टे वर्तते" (noun)
भद्रः — क्षुपनामविशेषः ।; "नैकेषां क्षुपाणां नाम भद्रः इति वर्तते" (noun)
इन्हें भी देखें :