संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

भर्तृहरिः, हरिः — संस्कृतस्य सुप्रसिद्धः कविः।; "भर्तृहरिः उज्जयिन्याः राजा आसीत् तथा च द्वितीयस्य विक्रमादित्यस्य अग्रजः आसीत्।" (noun)