संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

भारतीयदण्डसंहिता — जम्मुम् एवं कश्मिरं त्यक्त्वा भारतदेशे केनापि भारतीयेन कृतस्य अपराधस्य परिभाषा तथा दण्डस्य विधानं क्रियमाणा संहिता या भारतीयसेनायां न प्रभवति।; "आङ्ग्लकाले 1862तमे वर्षे भारतीयदण्डसंहिता आरब्धा।" (noun)