संस्कृत — हिन्दी
भारवाहक — यः भारं वहति।; "भारवाहके विमाने विस्फोटः जातः।" (adjective)
भारवाहक — यः भारं वहति।; "रासभः भारवाहकः पशुः अस्ति।" (adjective)
Monier–Williams
भारवाहक — {vāhaka} m. a load-bearer, porter
इन्हें भी देखें :
शङ्खः, काहलः;
दुर्वह;
भारिकः, भारवाही, भारवाहः, भारवाहकः;
समाघातः, प्रतिघातः, सम्मर्दः, घर्षणम्, घनाघनः;
नगरशुल्कम्;
भारवाह, भारवाहकः, भारवाही, भारवाहिकः, भारिकः, भारी, भारहरः, भारहारी, भारहारकः, वोढा;
वहनम्, परिवहनम्, संवहनम्;
भारवाहकम्, संवृतयानम्;
These Also :
work animal;