संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

भारवाहक — यः भारं वहति।; "भारवाहके विमाने विस्फोटः जातः।" (adjective)

भारवाहक — यः भारं वहति।; "रासभः भारवाहकः पशुः अस्ति।" (adjective)

Monier–Williams

भारवाहक — {vāhaka} m. a load-bearer, porter

इन्हें भी देखें : शङ्खः, काहलः; दुर्वह; भारिकः, भारवाही, भारवाहः, भारवाहकः; समाघातः, प्रतिघातः, सम्मर्दः, घर्षणम्, घनाघनः; नगरशुल्कम्; भारवाह, भारवाहकः, भारवाही, भारवाहिकः, भारिकः, भारी, भारहरः, भारहारी, भारहारकः, वोढा; वहनम्, परिवहनम्, संवहनम्; भारवाहकम्, संवृतयानम्;

These Also : work animal;