संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

भार्गवः — भृगुवंशे जातः पुरुषः।; "शुक्राचार्यपरशुरामादयः भार्गवाः सन्ति।" (noun)

भार्गवः — एका जातिः ।; "भार्गवस्य उल्लेखः महाभारते वर्तते" (noun)

इन्हें भी देखें : परशुरामः, भार्गवः, जामदग्न्यः, भृगुपतिः, भृगूलापतिः; शुक्राचार्यः, असुराचार्यः, दैत्यगुरुः, काव्यः, उशनाः, भार्गवः, कविः;