संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

भावमिश्र — {miśra} m. (in dram.) a gentleman, person of dignity or consequence (only in Prākṛit)##N. of various authors (cf. {bhāva-prakāśa})

इन्हें भी देखें : भावमिश्रः; महाशयः, महानुभावः, शिष्टः, साधुजनः, महाजनः, आर्यः, आर्यमिश्रः, भावमिश्रः, सुजनः, आयवृत्तः;