संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

भाव्य, भाविन् — अवश्यभावितव्यम्; "भावीत्यवश्यं यद् भाव्यं तत्र ब्रह्मापि अबाधकः [कालिकापुराण 38]" (adjective)