भिषज् — शतधन्वनः पुत्रः ।; "भिषजः उल्लेखः हरिवंशे वर्तते" (noun)
भिषज् — एकः पुरुषः ।; "भिषजः उल्लेखः कोशे वर्तते" (noun)
भिषज् — {bhiṣaj} (prob. = [abhi+√saj], 'to attach, plaster'), only 3. sg. pr. {bhithákti}, to heal, cure viii, 68, 2
भिषज् — {bhiṣáj} mfn. curing, healing, sanative &c. &c##m. a healer, physician##a remedy, medicine##N. of a man with the patr. Ātharvaṇa##of a son of Śata-dhanvan
इन्हें भी देखें :