संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

भिषज् — शतधन्वनः पुत्रः ।; "भिषजः उल्लेखः हरिवंशे वर्तते" (noun)

भिषज् — एकः पुरुषः ।; "भिषजः उल्लेखः कोशे वर्तते" (noun)

Monier–Williams

भिषज् — {bhiṣaj} (prob. = [abhi+√saj], 'to attach, plaster'), only 3. sg. pr. {bhithákti}, to heal, cure viii, 68, 2

भिषज् — {bhiṣáj} mfn. curing, healing, sanative &c. &c##m. a healer, physician##a remedy, medicine##N. of a man with the patr. Ātharvaṇa##of a son of Śata-dhanvan

इन्हें भी देखें : दुर्भिषज्य; देवभिषज्; भिषज्य; भिषज्यित; विषभिषज्; शतभिषज्; सुभिषज्; अगदः, भेषजम्, भिषज्, आस्रावभेषजम्, उपक्रम, औषधः, औषधी, औषधि, ओषधि, जायुः, भैषज्यम्, आयुर्योगः, गदारातिः, अमृतम्, आयुर्द्रव्यम्;