संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

भीमरथः — काशीराज्यस्य शासकः एकः चन्द्रवंशी राजा।; "दिवोदासः भीमरथस्य पुत्रः आसीत्।" (noun)

भीमरथः — धृतराष्ट्रस्य एकः पुत्रः।; "भीमरथस्य वर्णनं भागवते लभ्यते।" (noun)

भीमरथः — एकः असुरः।; "विष्णुः भीमरथं कूर्मावतारे जघान।" (noun)