संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

भीष्मकमणिः — पीतवर्णीयः मणिः।; "भीष्मकमणिः द्विप्रकारकः मोहिनीभीष्मकः तथा च कामदेवभीष्मकः अस्ति। " (noun)