संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

भुक्तिः — अपक्वा भोजनसामग्री या कमपि भोजननिर्मातुं यच्छति।; "महात्मना भुक्तिं गृहीत्वा स्वस्य भोजनं पाचयति।" (noun)

इन्हें भी देखें : भुज्; वीरभुक्तिः;