संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

भुजव्यायामः — व्यायामविशेषः- यस्मिन् अभिमुखीकृत्य शयनं क्रियते तथा च तदनन्तरं शरीरं करतलबलेन उद्धार्यते पुनः भूमिशयनं च क्रियते।; "सः प्रतिदिनं धावनाद् अनन्तरं भुजव्यायामं करोति।" (noun)