संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

भुजस्तम्भः — रोगविशेषः यस्मिन् हस्तः अकार्यशीलः भवति।; "भुजस्तम्भस्य कारणात् पितामही हस्तः उपरि कर्तुं न शक्नोति।" (noun)