संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

भुज्, उपभुज्, अनुभू — सुखदुःखप्रतीत्यनुकूलः व्यापारः।; "पुरुषः यथा कर्म तथैव फलं भुङ्क्ते।" (verb)