संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

भूकाकः, आडिः — जलकाकविशेषः यस्य पृष्ठं पर्णानि च कृष्णानि भवन्ति।; "भूकाकः नद्याः तटं सरोवरः कच्छः इत्येतेषु स्थानेषु दृश्यते।" (noun)