संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

भृम्यश्वः — पौराणिकः राजा।; "कथानुसारेण भृम्यश्वस्य पञ्चभिः पुत्रैः पञ्चालस्य रक्षा कृता ।" (noun)

भृम्यश्वः — एकः ऋषिः।; "भृम्यश्वस्य वर्णनं पुराणेषु दृश्यते।" (noun)