संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

भ्रष्टाचारः — यद् आचरणं समाजे असाधु मन्यते तद् अनैतिकम् आचरणम्।; "इदानींतने काले समाजः भ्रष्टाचारेण व्याप्तः अस्ति।" (noun)

इन्हें भी देखें : देशव्यापिन्;