संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

भ्रामण — {bhrāmaṇa} n. (fr. Caus.) turning round, swinging, waving##giddiness, dizziness##({ī}), f. N. of a female demon

इन्हें भी देखें : परिभ्रामण; भ्रमः, भ्रमणम्, भ्रामणम्; कामदेवः, कामः, मदनः, मन्मथः, मारः, प्रद्युम्नः, मीनकेतनः, कन्दर्पः, दर्पकः, अनङ्गः, पञ्चशरः, स्मरः, शम्बरारिः, मनसिजः, कुसुमेषुः, अनन्यजः, रतिनाथः, पुष्पधन्वा, रतिपतिः, मकरध्वजः, आत्मभूः, ब्रह्मसूः, विश्वकेतुः, कामदः, कान्तः, कान्तिमान्, कामगः, कामाचारः, कामी, कामुकः, कामवर्जनः, रामः, रमः, रमणः, रतिनाथः, रतिप्रियः, रात्रिनाथः, रमाकान्तः, रममाणः, निशाचरः, नन्दकः, नन्दनः, नन्दी, नन्दयिता, रतिसखः, महाधनुः, भ्रामणः, भ्रमणः, भ्रममाणः, भ्रान्तः, भ्रामकः, भृङ्गः, भ्रान्तचारः, भ्रमावहः, मोहनः, मोहकः, मोहः, मातङ्गः, भृङ्गनायकः, गायनः, गीतिजः, नर्तकः, खेलकः, उन्मत्तोन्मत्तकः, विलासः, लोभवर्धनः, सुन्दरः, विलासकोदण्डः;