संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

मकुष्ठः, मकुष्ठकः — व्रीहिभेदः- मुद्गसदृशं धान्यम्। आयुर्वेदे अस्य गुणाः वातलो ग्राही कफपित्तहरोलघुः कृमिकरत्वादयः प्रोक्ताः।; "अद्य अहम् ओदनेन मकुष्ठस्य सागं भुञ्जे।" (noun)