संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

मङ्गल्यम् — नैकेभ्यः तीर्थेभ्यः पवित्रनदीभ्यः वा आनीतं जलम्।; "धार्मिककार्यार्थं मङ्गल्यस्य उपयोगः भवति।" (noun)

इन्हें भी देखें : दधि, क्षीरजम्, मङ्गल्यम्, विरलम्, पयस्यम्; सुवर्णम्, स्वर्णम्, कनकम्, हिरण्यम्, हेम, हाटकम्, काञ्चनम्, तपनीयम्, शातकुम्भम्, गाङ्गेयम्, भर्मम्, कर्वरम्, चामीकरम्, जातरूपम्, महारजतम्, रुक्मम्, कार्तस्वरम्, जाम्बुनदम्, अष्टापदम्, शातकौम्भम्, कर्चुरम्, रुग्मम्, भद्रम्, भूरि, पिञ्जरम्, द्रविणम्, गैरिकम्, चाम्पेयम्, भरुः, चन्द्रः, कलधौतम्, अभ्रकम्, अग्निबीजम्, लोहवरम्, उद्धसारुकम्, स्पर्शमणिप्रभवम्, मुख्यधातु, उज्ज्वलम्, कल्याणम्, मनोहरम्, अग्निवीर्यम्, अग्नि, भास्करम्, पिञजानम्, अपिञ्जरम्, तेजः, दीप्तम्, अग्निभम्, दीप्तकम्, मङ्गल्यम्, सौमञ्जकम्, भृङ्गारम्, जाम्बवम्, आग्नेयम्, निष्कम्, अग्निशिखम्; सिन्दूरः, नागसम्भवम्, नागरेणुः, रक्तम्, सीमन्तकम्, नागजम्, नागगर्भम्, शोणम्, वीररजः, गणेशभूषणम्, सन्ध्यारागम्, शृङ्गारकम्, सौभाग्यम्, अरूणम्, मङ्गल्यम्, अग्निशिखम्, पिशुनम्, असृक्, वरेण्यम्;