संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

मणिभद्रकः — नागविशेषः।; "नागपञ्चमी इति उत्सवसमये मणिभद्रक-सदृशाः नागाः प्राणिभ्यः अभयदानं यच्छन्ति।" (noun)

मणिभद्रकः — एकः वंशः ।; "मणिभद्रकस्य उल्लेखः कोशे वर्तते" (noun)