संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

मणिमाला — वर्णवृत्तविशेषः।; "मणिमालायाः प्रत्येकस्मिन् चरणे क्रमेण तयतयगणाः सन्ति।" (noun)

मणिमाला — कामक्रीडायां कपोले जातः वर्तुलाकारः दन्तक्षतः।; "कान्ता कपोले स्थितां मणिमालां संछादययति।" (noun)

Monier–Williams

मणिमाला — {mālā} f. a string or necklace of jewels or pearls##a circular impression left by a bite (esp. in amorous dalliance)##lustre, beauty##a kind of metre##N. of Lakshmī##of wk

इन्हें भी देखें : नवमणिमाला; विरुदमणिमाला;