मणिमाला — वर्णवृत्तविशेषः।; "मणिमालायाः प्रत्येकस्मिन् चरणे क्रमेण तयतयगणाः सन्ति।" (noun)
मणिमाला — कामक्रीडायां कपोले जातः वर्तुलाकारः दन्तक्षतः।; "कान्ता कपोले स्थितां मणिमालां संछादययति।" (noun)
मणिमाला — {mālā} f. a string or necklace of jewels or pearls##a circular impression left by a bite (esp. in amorous dalliance)##lustre, beauty##a kind of metre##N. of Lakshmī##of wk
इन्हें भी देखें :