संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


मण्डलम्

मंडल‚ जिला

district

शब्द-भेद : संज्ञा
संस्कृत — हिन्दी

मण्डलम् — ते जनाः येषां सामाजिकी तथी च आर्थिकी अवस्था समाना अस्ति।; "अधुनापि श्रमिकाणां मण्डले अधिकाः व्याधिग्रस्ता जनाः दृश्यन्ते।" (noun)

मण्डलम् — सूर्यस्य चन्द्स्य वा परितः वर्तमानः संनिवेशः।; "सूर्यस्य मण्डले विविधाः ग्रहाः परिभ्रमन्ति।" (noun)

इन्हें भी देखें : मोतीहारीमण्डलम्; फैसलाबादमण्डलम्; न्यू-बोङ्गाईगावमण्डलम्; नन्दीग्रामण्डलम्; चेलिङ्घममण्डलम्; हमबन्टोटामण्डलम्; मलकानगिरीमण्डलम्; चितवनमण्डलम्;