संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


मधुकर्कटी

चकोतरा

citron

वर्ग : फल

मधुकर्कटी

पपीता

papaya

वर्ग : फल

मधुकर्कटी

चकोतरा

citron, shaddock

संस्कृत — हिन्दी

मधुकर्कटी — फलविशेषः- यद् रक्तपित्तक्षयश्वासकासहिक्काभ्रमापहा।; "माता मधुकर्कट्याः शाकं पाचयति।" (noun)

मधुकर्कटी — वृक्षविशेषः यस्य फलानि दीर्घानि मिष्टानि च सन्ति किं तु तस्य काष्ठं दृढं नास्ति।; "श्यामेन मधुकर्कटी समूलम् उच्छिन्ना।" (noun)

Monier–Williams

मधुकर्कटी — {karkaṭī} f. the sweet##the sweet cucumber

इन्हें भी देखें : शाखाहीन, शाखाविहीन, शाखारहित;