मधुकर्कटी
चकोतरा
citron
मधुकर्कटी
पपीता
papaya
मधुकर्कटी
चकोतरा
citron, shaddock
मधुकर्कटी — फलविशेषः- यद् रक्तपित्तक्षयश्वासकासहिक्काभ्रमापहा।; "माता मधुकर्कट्याः शाकं पाचयति।" (noun)
मधुकर्कटी — वृक्षविशेषः यस्य फलानि दीर्घानि मिष्टानि च सन्ति किं तु तस्य काष्ठं दृढं नास्ति।; "श्यामेन मधुकर्कटी समूलम् उच्छिन्ना।" (noun)
मधुकर्कटी — {karkaṭī} f. the sweet##the sweet cucumber
इन्हें भी देखें :