संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

मध्यपूर्वः — तुर्कीदेशात् उत्तरदिशि आफ्रिकां यावत् तथा पूर्वदिशि ईराणं यावत् भूमध्यसागरस्य समीपस्थः प्रदेशः।; "मध्यपूर्वः पाश्चिमात्यसंस्कृतेः उगमस्थानम् अस्ति।" (noun)