संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

मध्योदात्त — {madhyôdātta} mfn. having the Udātta or acute accent on the middle syllable